Sanskrit Segmenter Summary


Input: वर्णातिरिक्तो वर्णाभिव्यङ्ग्यो ऽर्थप्रत्यायको नित्यः शब्दः स्फोट इति तद्विदो वदन्ति
Chunks: varṇātiriktaḥ varṇābhivyaṅgyaḥ arthapratyāyakaḥ nityaḥ śabdaḥ sphoṭa_iti tadvidaḥ vadanti
SH SelectionUoH Analysis

varātirikta varābhivyagya arthapratyāyaka nitya śabda sphoa_iti tadvida vadanti 
varṇa
varṇa
artha
pratyāyakaḥ
nityaḥ
śabdaḥ
sphoṭaḥ
iti
tat
vidaḥ
vadanti
atiriktaḥ
abhivyaṅgyaḥ



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria